उपार्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपार्जनः
उपार्जनौ
उपार्जनाः
सम्बोधन
उपार्जन
उपार्जनौ
उपार्जनाः
द्वितीया
उपार्जनम्
उपार्जनौ
उपार्जनान्
तृतीया
उपार्जनेन
उपार्जनाभ्याम्
उपार्जनैः
चतुर्थी
उपार्जनाय
उपार्जनाभ्याम्
उपार्जनेभ्यः
पञ्चमी
उपार्जनात् / उपार्जनाद्
उपार्जनाभ्याम्
उपार्जनेभ्यः
षष्ठी
उपार्जनस्य
उपार्जनयोः
उपार्जनानाम्
सप्तमी
उपार्जने
उपार्जनयोः
उपार्जनेषु
 
एक
द्वि
बहु
प्रथमा
उपार्जनः
उपार्जनौ
उपार्जनाः
सम्बोधन
उपार्जन
उपार्जनौ
उपार्जनाः
द्वितीया
उपार्जनम्
उपार्जनौ
उपार्जनान्
तृतीया
उपार्जनेन
उपार्जनाभ्याम्
उपार्जनैः
चतुर्थी
उपार्जनाय
उपार्जनाभ्याम्
उपार्जनेभ्यः
पञ्चमी
उपार्जनात् / उपार्जनाद्
उपार्जनाभ्याम्
उपार्जनेभ्यः
षष्ठी
उपार्जनस्य
उपार्जनयोः
उपार्जनानाम्
सप्तमी
उपार्जने
उपार्जनयोः
उपार्जनेषु