उपायात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपायातः
उपायातौ
उपायाताः
सम्बोधन
उपायात
उपायातौ
उपायाताः
द्वितीया
उपायातम्
उपायातौ
उपायातान्
तृतीया
उपायातेन
उपायाताभ्याम्
उपायातैः
चतुर्थी
उपायाताय
उपायाताभ्याम्
उपायातेभ्यः
पञ्चमी
उपायातात् / उपायाताद्
उपायाताभ्याम्
उपायातेभ्यः
षष्ठी
उपायातस्य
उपायातयोः
उपायातानाम्
सप्तमी
उपायाते
उपायातयोः
उपायातेषु
 
एक
द्वि
बहु
प्रथमा
उपायातः
उपायातौ
उपायाताः
सम्बोधन
उपायात
उपायातौ
उपायाताः
द्वितीया
उपायातम्
उपायातौ
उपायातान्
तृतीया
उपायातेन
उपायाताभ्याम्
उपायातैः
चतुर्थी
उपायाताय
उपायाताभ्याम्
उपायातेभ्यः
पञ्चमी
उपायातात् / उपायाताद्
उपायाताभ्याम्
उपायातेभ्यः
षष्ठी
उपायातस्य
उपायातयोः
उपायातानाम्
सप्तमी
उपायाते
उपायातयोः
उपायातेषु


अन्याः