उपान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपान्तः
उपान्तौ
उपान्ताः
सम्बोधन
उपान्त
उपान्तौ
उपान्ताः
द्वितीया
उपान्तम्
उपान्तौ
उपान्तान्
तृतीया
उपान्तेन
उपान्ताभ्याम्
उपान्तैः
चतुर्थी
उपान्ताय
उपान्ताभ्याम्
उपान्तेभ्यः
पञ्चमी
उपान्तात् / उपान्ताद्
उपान्ताभ्याम्
उपान्तेभ्यः
षष्ठी
उपान्तस्य
उपान्तयोः
उपान्तानाम्
सप्तमी
उपान्ते
उपान्तयोः
उपान्तेषु
 
एक
द्वि
बहु
प्रथमा
उपान्तः
उपान्तौ
उपान्ताः
सम्बोधन
उपान्त
उपान्तौ
उपान्ताः
द्वितीया
उपान्तम्
उपान्तौ
उपान्तान्
तृतीया
उपान्तेन
उपान्ताभ्याम्
उपान्तैः
चतुर्थी
उपान्ताय
उपान्ताभ्याम्
उपान्तेभ्यः
पञ्चमी
उपान्तात् / उपान्ताद्
उपान्ताभ्याम्
उपान्तेभ्यः
षष्ठी
उपान्तस्य
उपान्तयोः
उपान्तानाम्
सप्तमी
उपान्ते
उपान्तयोः
उपान्तेषु


अन्याः