उपहार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपहारः
उपहारौ
उपहाराः
सम्बोधन
उपहार
उपहारौ
उपहाराः
द्वितीया
उपहारम्
उपहारौ
उपहारान्
तृतीया
उपहारेण
उपहाराभ्याम्
उपहारैः
चतुर्थी
उपहाराय
उपहाराभ्याम्
उपहारेभ्यः
पञ्चमी
उपहारात् / उपहाराद्
उपहाराभ्याम्
उपहारेभ्यः
षष्ठी
उपहारस्य
उपहारयोः
उपहाराणाम्
सप्तमी
उपहारे
उपहारयोः
उपहारेषु
 
एक
द्वि
बहु
प्रथमा
उपहारः
उपहारौ
उपहाराः
सम्बोधन
उपहार
उपहारौ
उपहाराः
द्वितीया
उपहारम्
उपहारौ
उपहारान्
तृतीया
उपहारेण
उपहाराभ्याम्
उपहारैः
चतुर्थी
उपहाराय
उपहाराभ्याम्
उपहारेभ्यः
पञ्चमी
उपहारात् / उपहाराद्
उपहाराभ्याम्
उपहारेभ्यः
षष्ठी
उपहारस्य
उपहारयोः
उपहाराणाम्
सप्तमी
उपहारे
उपहारयोः
उपहारेषु