उन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उन्दितव्यः
उन्दितव्यौ
उन्दितव्याः
सम्बोधन
उन्दितव्य
उन्दितव्यौ
उन्दितव्याः
द्वितीया
उन्दितव्यम्
उन्दितव्यौ
उन्दितव्यान्
तृतीया
उन्दितव्येन
उन्दितव्याभ्याम्
उन्दितव्यैः
चतुर्थी
उन्दितव्याय
उन्दितव्याभ्याम्
उन्दितव्येभ्यः
पञ्चमी
उन्दितव्यात् / उन्दितव्याद्
उन्दितव्याभ्याम्
उन्दितव्येभ्यः
षष्ठी
उन्दितव्यस्य
उन्दितव्ययोः
उन्दितव्यानाम्
सप्तमी
उन्दितव्ये
उन्दितव्ययोः
उन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
उन्दितव्यः
उन्दितव्यौ
उन्दितव्याः
सम्बोधन
उन्दितव्य
उन्दितव्यौ
उन्दितव्याः
द्वितीया
उन्दितव्यम्
उन्दितव्यौ
उन्दितव्यान्
तृतीया
उन्दितव्येन
उन्दितव्याभ्याम्
उन्दितव्यैः
चतुर्थी
उन्दितव्याय
उन्दितव्याभ्याम्
उन्दितव्येभ्यः
पञ्चमी
उन्दितव्यात् / उन्दितव्याद्
उन्दितव्याभ्याम्
उन्दितव्येभ्यः
षष्ठी
उन्दितव्यस्य
उन्दितव्ययोः
उन्दितव्यानाम्
सप्तमी
उन्दितव्ये
उन्दितव्ययोः
उन्दितव्येषु


अन्याः