उन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
सम्बोधन
उन्दनीय
उन्दनीयौ
उन्दनीयाः
द्वितीया
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
तृतीया
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
चतुर्थी
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
पञ्चमी
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
षष्ठी
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
सप्तमी
उन्दनीये
उन्दनीययोः
उन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
सम्बोधन
उन्दनीय
उन्दनीयौ
उन्दनीयाः
द्वितीया
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
तृतीया
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
चतुर्थी
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
पञ्चमी
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
षष्ठी
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
सप्तमी
उन्दनीये
उन्दनीययोः
उन्दनीयेषु


अन्याः