उध्रास्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रास्यः
उध्रास्यौ
उध्रास्याः
सम्बोधन
उध्रास्य
उध्रास्यौ
उध्रास्याः
द्वितीया
उध्रास्यम्
उध्रास्यौ
उध्रास्यान्
तृतीया
उध्रास्येन
उध्रास्याभ्याम्
उध्रास्यैः
चतुर्थी
उध्रास्याय
उध्रास्याभ्याम्
उध्रास्येभ्यः
पञ्चमी
उध्रास्यात् / उध्रास्याद्
उध्रास्याभ्याम्
उध्रास्येभ्यः
षष्ठी
उध्रास्यस्य
उध्रास्ययोः
उध्रास्यानाम्
सप्तमी
उध्रास्ये
उध्रास्ययोः
उध्रास्येषु
 
एक
द्वि
बहु
प्रथमा
उध्रास्यः
उध्रास्यौ
उध्रास्याः
सम्बोधन
उध्रास्य
उध्रास्यौ
उध्रास्याः
द्वितीया
उध्रास्यम्
उध्रास्यौ
उध्रास्यान्
तृतीया
उध्रास्येन
उध्रास्याभ्याम्
उध्रास्यैः
चतुर्थी
उध्रास्याय
उध्रास्याभ्याम्
उध्रास्येभ्यः
पञ्चमी
उध्रास्यात् / उध्रास्याद्
उध्रास्याभ्याम्
उध्रास्येभ्यः
षष्ठी
उध्रास्यस्य
उध्रास्ययोः
उध्रास्यानाम्
सप्तमी
उध्रास्ये
उध्रास्ययोः
उध्रास्येषु


अन्याः