उध्रासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रासितः
उध्रासितौ
उध्रासिताः
सम्बोधन
उध्रासित
उध्रासितौ
उध्रासिताः
द्वितीया
उध्रासितम्
उध्रासितौ
उध्रासितान्
तृतीया
उध्रासितेन
उध्रासिताभ्याम्
उध्रासितैः
चतुर्थी
उध्रासिताय
उध्रासिताभ्याम्
उध्रासितेभ्यः
पञ्चमी
उध्रासितात् / उध्रासिताद्
उध्रासिताभ्याम्
उध्रासितेभ्यः
षष्ठी
उध्रासितस्य
उध्रासितयोः
उध्रासितानाम्
सप्तमी
उध्रासिते
उध्रासितयोः
उध्रासितेषु
 
एक
द्वि
बहु
प्रथमा
उध्रासितः
उध्रासितौ
उध्रासिताः
सम्बोधन
उध्रासित
उध्रासितौ
उध्रासिताः
द्वितीया
उध्रासितम्
उध्रासितौ
उध्रासितान्
तृतीया
उध्रासितेन
उध्रासिताभ्याम्
उध्रासितैः
चतुर्थी
उध्रासिताय
उध्रासिताभ्याम्
उध्रासितेभ्यः
पञ्चमी
उध्रासितात् / उध्रासिताद्
उध्रासिताभ्याम्
उध्रासितेभ्यः
षष्ठी
उध्रासितस्य
उध्रासितयोः
उध्रासितानाम्
सप्तमी
उध्रासिते
उध्रासितयोः
उध्रासितेषु


अन्याः