उध्रासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रासयितव्यः
उध्रासयितव्यौ
उध्रासयितव्याः
सम्बोधन
उध्रासयितव्य
उध्रासयितव्यौ
उध्रासयितव्याः
द्वितीया
उध्रासयितव्यम्
उध्रासयितव्यौ
उध्रासयितव्यान्
तृतीया
उध्रासयितव्येन
उध्रासयितव्याभ्याम्
उध्रासयितव्यैः
चतुर्थी
उध्रासयितव्याय
उध्रासयितव्याभ्याम्
उध्रासयितव्येभ्यः
पञ्चमी
उध्रासयितव्यात् / उध्रासयितव्याद्
उध्रासयितव्याभ्याम्
उध्रासयितव्येभ्यः
षष्ठी
उध्रासयितव्यस्य
उध्रासयितव्ययोः
उध्रासयितव्यानाम्
सप्तमी
उध्रासयितव्ये
उध्रासयितव्ययोः
उध्रासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
उध्रासयितव्यः
उध्रासयितव्यौ
उध्रासयितव्याः
सम्बोधन
उध्रासयितव्य
उध्रासयितव्यौ
उध्रासयितव्याः
द्वितीया
उध्रासयितव्यम्
उध्रासयितव्यौ
उध्रासयितव्यान्
तृतीया
उध्रासयितव्येन
उध्रासयितव्याभ्याम्
उध्रासयितव्यैः
चतुर्थी
उध्रासयितव्याय
उध्रासयितव्याभ्याम्
उध्रासयितव्येभ्यः
पञ्चमी
उध्रासयितव्यात् / उध्रासयितव्याद्
उध्रासयितव्याभ्याम्
उध्रासयितव्येभ्यः
षष्ठी
उध्रासयितव्यस्य
उध्रासयितव्ययोः
उध्रासयितव्यानाम्
सप्तमी
उध्रासयितव्ये
उध्रासयितव्ययोः
उध्रासयितव्येषु


अन्याः