उध्रासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रासकः
उध्रासकौ
उध्रासकाः
सम्बोधन
उध्रासक
उध्रासकौ
उध्रासकाः
द्वितीया
उध्रासकम्
उध्रासकौ
उध्रासकान्
तृतीया
उध्रासकेन
उध्रासकाभ्याम्
उध्रासकैः
चतुर्थी
उध्रासकाय
उध्रासकाभ्याम्
उध्रासकेभ्यः
पञ्चमी
उध्रासकात् / उध्रासकाद्
उध्रासकाभ्याम्
उध्रासकेभ्यः
षष्ठी
उध्रासकस्य
उध्रासकयोः
उध्रासकानाम्
सप्तमी
उध्रासके
उध्रासकयोः
उध्रासकेषु
 
एक
द्वि
बहु
प्रथमा
उध्रासकः
उध्रासकौ
उध्रासकाः
सम्बोधन
उध्रासक
उध्रासकौ
उध्रासकाः
द्वितीया
उध्रासकम्
उध्रासकौ
उध्रासकान्
तृतीया
उध्रासकेन
उध्रासकाभ्याम्
उध्रासकैः
चतुर्थी
उध्रासकाय
उध्रासकाभ्याम्
उध्रासकेभ्यः
पञ्चमी
उध्रासकात् / उध्रासकाद्
उध्रासकाभ्याम्
उध्रासकेभ्यः
षष्ठी
उध्रासकस्य
उध्रासकयोः
उध्रासकानाम्
सप्तमी
उध्रासके
उध्रासकयोः
उध्रासकेषु


अन्याः