उद्ध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्ध्यः
उद्ध्यौ
उद्ध्याः
सम्बोधन
उद्ध्य
उद्ध्यौ
उद्ध्याः
द्वितीया
उद्ध्यम्
उद्ध्यौ
उद्ध्यान्
तृतीया
उद्ध्येन
उद्ध्याभ्याम्
उद्ध्यैः
चतुर्थी
उद्ध्याय
उद्ध्याभ्याम्
उद्ध्येभ्यः
पञ्चमी
उद्ध्यात् / उद्ध्याद्
उद्ध्याभ्याम्
उद्ध्येभ्यः
षष्ठी
उद्ध्यस्य
उद्ध्ययोः
उद्ध्यानाम्
सप्तमी
उद्ध्ये
उद्ध्ययोः
उद्ध्येषु
 
एक
द्वि
बहु
प्रथमा
उद्ध्यः
उद्ध्यौ
उद्ध्याः
सम्बोधन
उद्ध्य
उद्ध्यौ
उद्ध्याः
द्वितीया
उद्ध्यम्
उद्ध्यौ
उद्ध्यान्
तृतीया
उद्ध्येन
उद्ध्याभ्याम्
उद्ध्यैः
चतुर्थी
उद्ध्याय
उद्ध्याभ्याम्
उद्ध्येभ्यः
पञ्चमी
उद्ध्यात् / उद्ध्याद्
उद्ध्याभ्याम्
उद्ध्येभ्यः
षष्ठी
उद्ध्यस्य
उद्ध्ययोः
उद्ध्यानाम्
सप्तमी
उद्ध्ये
उद्ध्ययोः
उद्ध्येषु