उद्गीथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्गीथः
उद्गीथौ
उद्गीथाः
सम्बोधन
उद्गीथ
उद्गीथौ
उद्गीथाः
द्वितीया
उद्गीथम्
उद्गीथौ
उद्गीथान्
तृतीया
उद्गीथेन
उद्गीथाभ्याम्
उद्गीथैः
चतुर्थी
उद्गीथाय
उद्गीथाभ्याम्
उद्गीथेभ्यः
पञ्चमी
उद्गीथात् / उद्गीथाद्
उद्गीथाभ्याम्
उद्गीथेभ्यः
षष्ठी
उद्गीथस्य
उद्गीथयोः
उद्गीथानाम्
सप्तमी
उद्गीथे
उद्गीथयोः
उद्गीथेषु
 
एक
द्वि
बहु
प्रथमा
उद्गीथः
उद्गीथौ
उद्गीथाः
सम्बोधन
उद्गीथ
उद्गीथौ
उद्गीथाः
द्वितीया
उद्गीथम्
उद्गीथौ
उद्गीथान्
तृतीया
उद्गीथेन
उद्गीथाभ्याम्
उद्गीथैः
चतुर्थी
उद्गीथाय
उद्गीथाभ्याम्
उद्गीथेभ्यः
पञ्चमी
उद्गीथात् / उद्गीथाद्
उद्गीथाभ्याम्
उद्गीथेभ्यः
षष्ठी
उद्गीथस्य
उद्गीथयोः
उद्गीथानाम्
सप्तमी
उद्गीथे
उद्गीथयोः
उद्गीथेषु