उदक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उदकम्
उदके
उदकानि
सम्बोधन
उदक
उदके
उदकानि
द्वितीया
उदकम्
उदके
उदानि / उदकानि
तृतीया
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
चतुर्थी
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
पञ्चमी
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
षष्ठी
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
सप्तमी
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
एक
द्वि
बहु
प्रथमा
उदकम्
उदके
उदकानि
सम्बोधन
उदक
उदके
उदकानि
द्वितीया
उदकम्
उदके
उदानि / उदकानि
तृतीया
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
चतुर्थी
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
पञ्चमी
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
षष्ठी
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
सप्तमी
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु