उदकस्पृश् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उदकस्पृट् / उदकस्पृड्
उदकस्पृशौ
उदकस्पृशः
सम्बोधन
उदकस्पृट् / उदकस्पृड्
उदकस्पृशौ
उदकस्पृशः
द्वितीया
उदकस्पृशम्
उदकस्पृशौ
उदकस्पृशः
तृतीया
उदकस्पृशा
उदकस्पृड्भ्याम्
उदकस्पृड्भिः
चतुर्थी
उदकस्पृशे
उदकस्पृड्भ्याम्
उदकस्पृड्भ्यः
पञ्चमी
उदकस्पृशः
उदकस्पृड्भ्याम्
उदकस्पृड्भ्यः
षष्ठी
उदकस्पृशः
उदकस्पृशोः
उदकस्पृशाम्
सप्तमी
उदकस्पृशि
उदकस्पृशोः
उदकस्पृट्त्सु / उदकस्पृट्सु
 
एक
द्वि
बहु
प्रथमा
उदकस्पृट् / उदकस्पृड्
उदकस्पृशौ
उदकस्पृशः
सम्बोधन
उदकस्पृट् / उदकस्पृड्
उदकस्पृशौ
उदकस्पृशः
द्वितीया
उदकस्पृशम्
उदकस्पृशौ
उदकस्पृशः
तृतीया
उदकस्पृशा
उदकस्पृड्भ्याम्
उदकस्पृड्भिः
चतुर्थी
उदकस्पृशे
उदकस्पृड्भ्याम्
उदकस्पृड्भ्यः
पञ्चमी
उदकस्पृशः
उदकस्पृड्भ्याम्
उदकस्पृड्भ्यः
षष्ठी
उदकस्पृशः
उदकस्पृशोः
उदकस्पृशाम्
सप्तमी
उदकस्पृशि
उदकस्पृशोः
उदकस्पृट्त्सु / उदकस्पृट्सु