उत्प्लव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्प्लवः
उत्प्लवौ
उत्प्लवाः
सम्बोधन
उत्प्लव
उत्प्लवौ
उत्प्लवाः
द्वितीया
उत्प्लवम्
उत्प्लवौ
उत्प्लवान्
तृतीया
उत्प्लवेन
उत्प्लवाभ्याम्
उत्प्लवैः
चतुर्थी
उत्प्लवाय
उत्प्लवाभ्याम्
उत्प्लवेभ्यः
पञ्चमी
उत्प्लवात् / उत्प्लवाद्
उत्प्लवाभ्याम्
उत्प्लवेभ्यः
षष्ठी
उत्प्लवस्य
उत्प्लवयोः
उत्प्लवानाम्
सप्तमी
उत्प्लवे
उत्प्लवयोः
उत्प्लवेषु
 
एक
द्वि
बहु
प्रथमा
उत्प्लवः
उत्प्लवौ
उत्प्लवाः
सम्बोधन
उत्प्लव
उत्प्लवौ
उत्प्लवाः
द्वितीया
उत्प्लवम्
उत्प्लवौ
उत्प्लवान्
तृतीया
उत्प्लवेन
उत्प्लवाभ्याम्
उत्प्लवैः
चतुर्थी
उत्प्लवाय
उत्प्लवाभ्याम्
उत्प्लवेभ्यः
पञ्चमी
उत्प्लवात् / उत्प्लवाद्
उत्प्लवाभ्याम्
उत्प्लवेभ्यः
षष्ठी
उत्प्लवस्य
उत्प्लवयोः
उत्प्लवानाम्
सप्तमी
उत्प्लवे
उत्प्लवयोः
उत्प्लवेषु