उत्पुट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्पुटः
उत्पुटौ
उत्पुटाः
सम्बोधन
उत्पुट
उत्पुटौ
उत्पुटाः
द्वितीया
उत्पुटम्
उत्पुटौ
उत्पुटान्
तृतीया
उत्पुटेन
उत्पुटाभ्याम्
उत्पुटैः
चतुर्थी
उत्पुटाय
उत्पुटाभ्याम्
उत्पुटेभ्यः
पञ्चमी
उत्पुटात् / उत्पुटाद्
उत्पुटाभ्याम्
उत्पुटेभ्यः
षष्ठी
उत्पुटस्य
उत्पुटयोः
उत्पुटानाम्
सप्तमी
उत्पुटे
उत्पुटयोः
उत्पुटेषु
 
एक
द्वि
बहु
प्रथमा
उत्पुटः
उत्पुटौ
उत्पुटाः
सम्बोधन
उत्पुट
उत्पुटौ
उत्पुटाः
द्वितीया
उत्पुटम्
उत्पुटौ
उत्पुटान्
तृतीया
उत्पुटेन
उत्पुटाभ्याम्
उत्पुटैः
चतुर्थी
उत्पुटाय
उत्पुटाभ्याम्
उत्पुटेभ्यः
पञ्चमी
उत्पुटात् / उत्पुटाद्
उत्पुटाभ्याम्
उत्पुटेभ्यः
षष्ठी
उत्पुटस्य
उत्पुटयोः
उत्पुटानाम्
सप्तमी
उत्पुटे
उत्पुटयोः
उत्पुटेषु