उत्पात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्पातः
उत्पातौ
उत्पाताः
सम्बोधन
उत्पात
उत्पातौ
उत्पाताः
द्वितीया
उत्पातम्
उत्पातौ
उत्पातान्
तृतीया
उत्पातेन
उत्पाताभ्याम्
उत्पातैः
चतुर्थी
उत्पाताय
उत्पाताभ्याम्
उत्पातेभ्यः
पञ्चमी
उत्पातात् / उत्पाताद्
उत्पाताभ्याम्
उत्पातेभ्यः
षष्ठी
उत्पातस्य
उत्पातयोः
उत्पातानाम्
सप्तमी
उत्पाते
उत्पातयोः
उत्पातेषु
 
एक
द्वि
बहु
प्रथमा
उत्पातः
उत्पातौ
उत्पाताः
सम्बोधन
उत्पात
उत्पातौ
उत्पाताः
द्वितीया
उत्पातम्
उत्पातौ
उत्पातान्
तृतीया
उत्पातेन
उत्पाताभ्याम्
उत्पातैः
चतुर्थी
उत्पाताय
उत्पाताभ्याम्
उत्पातेभ्यः
पञ्चमी
उत्पातात् / उत्पाताद्
उत्पाताभ्याम्
उत्पातेभ्यः
षष्ठी
उत्पातस्य
उत्पातयोः
उत्पातानाम्
सप्तमी
उत्पाते
उत्पातयोः
उत्पातेषु