उत्थापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्थापकः
उत्थापकौ
उत्थापकाः
सम्बोधन
उत्थापक
उत्थापकौ
उत्थापकाः
द्वितीया
उत्थापकम्
उत्थापकौ
उत्थापकान्
तृतीया
उत्थापकेन
उत्थापकाभ्याम्
उत्थापकैः
चतुर्थी
उत्थापकाय
उत्थापकाभ्याम्
उत्थापकेभ्यः
पञ्चमी
उत्थापकात् / उत्थापकाद्
उत्थापकाभ्याम्
उत्थापकेभ्यः
षष्ठी
उत्थापकस्य
उत्थापकयोः
उत्थापकानाम्
सप्तमी
उत्थापके
उत्थापकयोः
उत्थापकेषु
 
एक
द्वि
बहु
प्रथमा
उत्थापकः
उत्थापकौ
उत्थापकाः
सम्बोधन
उत्थापक
उत्थापकौ
उत्थापकाः
द्वितीया
उत्थापकम्
उत्थापकौ
उत्थापकान्
तृतीया
उत्थापकेन
उत्थापकाभ्याम्
उत्थापकैः
चतुर्थी
उत्थापकाय
उत्थापकाभ्याम्
उत्थापकेभ्यः
पञ्चमी
उत्थापकात् / उत्थापकाद्
उत्थापकाभ्याम्
उत्थापकेभ्यः
षष्ठी
उत्थापकस्य
उत्थापकयोः
उत्थापकानाम्
सप्तमी
उत्थापके
उत्थापकयोः
उत्थापकेषु