उत्तीर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्तीर्णः
उत्तीर्णौ
उत्तीर्णाः
सम्बोधन
उत्तीर्ण
उत्तीर्णौ
उत्तीर्णाः
द्वितीया
उत्तीर्णम्
उत्तीर्णौ
उत्तीर्णान्
तृतीया
उत्तीर्णेन
उत्तीर्णाभ्याम्
उत्तीर्णैः
चतुर्थी
उत्तीर्णाय
उत्तीर्णाभ्याम्
उत्तीर्णेभ्यः
पञ्चमी
उत्तीर्णात् / उत्तीर्णाद्
उत्तीर्णाभ्याम्
उत्तीर्णेभ्यः
षष्ठी
उत्तीर्णस्य
उत्तीर्णयोः
उत्तीर्णानाम्
सप्तमी
उत्तीर्णे
उत्तीर्णयोः
उत्तीर्णेषु
 
एक
द्वि
बहु
प्रथमा
उत्तीर्णः
उत्तीर्णौ
उत्तीर्णाः
सम्बोधन
उत्तीर्ण
उत्तीर्णौ
उत्तीर्णाः
द्वितीया
उत्तीर्णम्
उत्तीर्णौ
उत्तीर्णान्
तृतीया
उत्तीर्णेन
उत्तीर्णाभ्याम्
उत्तीर्णैः
चतुर्थी
उत्तीर्णाय
उत्तीर्णाभ्याम्
उत्तीर्णेभ्यः
पञ्चमी
उत्तीर्णात् / उत्तीर्णाद्
उत्तीर्णाभ्याम्
उत्तीर्णेभ्यः
षष्ठी
उत्तीर्णस्य
उत्तीर्णयोः
उत्तीर्णानाम्
सप्तमी
उत्तीर्णे
उत्तीर्णयोः
उत्तीर्णेषु


अन्याः