उञ्छ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छः
उञ्छौ
उञ्छाः
सम्बोधन
उञ्छ
उञ्छौ
उञ्छाः
द्वितीया
उञ्छम्
उञ्छौ
उञ्छान्
तृतीया
उञ्छेन
उञ्छाभ्याम्
उञ्छैः
चतुर्थी
उञ्छाय
उञ्छाभ्याम्
उञ्छेभ्यः
पञ्चमी
उञ्छात् / उञ्छाद्
उञ्छाभ्याम्
उञ्छेभ्यः
षष्ठी
उञ्छस्य
उञ्छयोः
उञ्छानाम्
सप्तमी
उञ्छे
उञ्छयोः
उञ्छेषु
 
एक
द्वि
बहु
प्रथमा
उञ्छः
उञ्छौ
उञ्छाः
सम्बोधन
उञ्छ
उञ्छौ
उञ्छाः
द्वितीया
उञ्छम्
उञ्छौ
उञ्छान्
तृतीया
उञ्छेन
उञ्छाभ्याम्
उञ्छैः
चतुर्थी
उञ्छाय
उञ्छाभ्याम्
उञ्छेभ्यः
पञ्चमी
उञ्छात् / उञ्छाद्
उञ्छाभ्याम्
उञ्छेभ्यः
षष्ठी
उञ्छस्य
उञ्छयोः
उञ्छानाम्
सप्तमी
उञ्छे
उञ्छयोः
उञ्छेषु


अन्याः