उञ्छ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छ्यः
उञ्छ्यौ
उञ्छ्याः
सम्बोधन
उञ्छ्य
उञ्छ्यौ
उञ्छ्याः
द्वितीया
उञ्छ्यम्
उञ्छ्यौ
उञ्छ्यान्
तृतीया
उञ्छ्येन
उञ्छ्याभ्याम्
उञ्छ्यैः
चतुर्थी
उञ्छ्याय
उञ्छ्याभ्याम्
उञ्छ्येभ्यः
पञ्चमी
उञ्छ्यात् / उञ्छ्याद्
उञ्छ्याभ्याम्
उञ्छ्येभ्यः
षष्ठी
उञ्छ्यस्य
उञ्छ्ययोः
उञ्छ्यानाम्
सप्तमी
उञ्छ्ये
उञ्छ्ययोः
उञ्छ्येषु
 
एक
द्वि
बहु
प्रथमा
उञ्छ्यः
उञ्छ्यौ
उञ्छ्याः
सम्बोधन
उञ्छ्य
उञ्छ्यौ
उञ्छ्याः
द्वितीया
उञ्छ्यम्
उञ्छ्यौ
उञ्छ्यान्
तृतीया
उञ्छ्येन
उञ्छ्याभ्याम्
उञ्छ्यैः
चतुर्थी
उञ्छ्याय
उञ्छ्याभ्याम्
उञ्छ्येभ्यः
पञ्चमी
उञ्छ्यात् / उञ्छ्याद्
उञ्छ्याभ्याम्
उञ्छ्येभ्यः
षष्ठी
उञ्छ्यस्य
उञ्छ्ययोः
उञ्छ्यानाम्
सप्तमी
उञ्छ्ये
उञ्छ्ययोः
उञ्छ्येषु


अन्याः