उञ्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छनीयः
उञ्छनीयौ
उञ्छनीयाः
सम्बोधन
उञ्छनीय
उञ्छनीयौ
उञ्छनीयाः
द्वितीया
उञ्छनीयम्
उञ्छनीयौ
उञ्छनीयान्
तृतीया
उञ्छनीयेन
उञ्छनीयाभ्याम्
उञ्छनीयैः
चतुर्थी
उञ्छनीयाय
उञ्छनीयाभ्याम्
उञ्छनीयेभ्यः
पञ्चमी
उञ्छनीयात् / उञ्छनीयाद्
उञ्छनीयाभ्याम्
उञ्छनीयेभ्यः
षष्ठी
उञ्छनीयस्य
उञ्छनीययोः
उञ्छनीयानाम्
सप्तमी
उञ्छनीये
उञ्छनीययोः
उञ्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
उञ्छनीयः
उञ्छनीयौ
उञ्छनीयाः
सम्बोधन
उञ्छनीय
उञ्छनीयौ
उञ्छनीयाः
द्वितीया
उञ्छनीयम्
उञ्छनीयौ
उञ्छनीयान्
तृतीया
उञ्छनीयेन
उञ्छनीयाभ्याम्
उञ्छनीयैः
चतुर्थी
उञ्छनीयाय
उञ्छनीयाभ्याम्
उञ्छनीयेभ्यः
पञ्चमी
उञ्छनीयात् / उञ्छनीयाद्
उञ्छनीयाभ्याम्
उञ्छनीयेभ्यः
षष्ठी
उञ्छनीयस्य
उञ्छनीययोः
उञ्छनीयानाम्
सप्तमी
उञ्छनीये
उञ्छनीययोः
उञ्छनीयेषु


अन्याः