उज्झ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झः
उज्झौ
उज्झाः
सम्बोधन
उज्झ
उज्झौ
उज्झाः
द्वितीया
उज्झम्
उज्झौ
उज्झान्
तृतीया
उज्झेन
उज्झाभ्याम्
उज्झैः
चतुर्थी
उज्झाय
उज्झाभ्याम्
उज्झेभ्यः
पञ्चमी
उज्झात् / उज्झाद्
उज्झाभ्याम्
उज्झेभ्यः
षष्ठी
उज्झस्य
उज्झयोः
उज्झानाम्
सप्तमी
उज्झे
उज्झयोः
उज्झेषु
 
एक
द्वि
बहु
प्रथमा
उज्झः
उज्झौ
उज्झाः
सम्बोधन
उज्झ
उज्झौ
उज्झाः
द्वितीया
उज्झम्
उज्झौ
उज्झान्
तृतीया
उज्झेन
उज्झाभ्याम्
उज्झैः
चतुर्थी
उज्झाय
उज्झाभ्याम्
उज्झेभ्यः
पञ्चमी
उज्झात् / उज्झाद्
उज्झाभ्याम्
उज्झेभ्यः
षष्ठी
उज्झस्य
उज्झयोः
उज्झानाम्
सप्तमी
उज्झे
उज्झयोः
उज्झेषु


अन्याः