उज्झित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झितः
उज्झितौ
उज्झिताः
सम्बोधन
उज्झित
उज्झितौ
उज्झिताः
द्वितीया
उज्झितम्
उज्झितौ
उज्झितान्
तृतीया
उज्झितेन
उज्झिताभ्याम्
उज्झितैः
चतुर्थी
उज्झिताय
उज्झिताभ्याम्
उज्झितेभ्यः
पञ्चमी
उज्झितात् / उज्झिताद्
उज्झिताभ्याम्
उज्झितेभ्यः
षष्ठी
उज्झितस्य
उज्झितयोः
उज्झितानाम्
सप्तमी
उज्झिते
उज्झितयोः
उज्झितेषु
 
एक
द्वि
बहु
प्रथमा
उज्झितः
उज्झितौ
उज्झिताः
सम्बोधन
उज्झित
उज्झितौ
उज्झिताः
द्वितीया
उज्झितम्
उज्झितौ
उज्झितान्
तृतीया
उज्झितेन
उज्झिताभ्याम्
उज्झितैः
चतुर्थी
उज्झिताय
उज्झिताभ्याम्
उज्झितेभ्यः
पञ्चमी
उज्झितात् / उज्झिताद्
उज्झिताभ्याम्
उज्झितेभ्यः
षष्ठी
उज्झितस्य
उज्झितयोः
उज्झितानाम्
सप्तमी
उज्झिते
उज्झितयोः
उज्झितेषु


अन्याः