उज्झितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झितव्यः
उज्झितव्यौ
उज्झितव्याः
सम्बोधन
उज्झितव्य
उज्झितव्यौ
उज्झितव्याः
द्वितीया
उज्झितव्यम्
उज्झितव्यौ
उज्झितव्यान्
तृतीया
उज्झितव्येन
उज्झितव्याभ्याम्
उज्झितव्यैः
चतुर्थी
उज्झितव्याय
उज्झितव्याभ्याम्
उज्झितव्येभ्यः
पञ्चमी
उज्झितव्यात् / उज्झितव्याद्
उज्झितव्याभ्याम्
उज्झितव्येभ्यः
षष्ठी
उज्झितव्यस्य
उज्झितव्ययोः
उज्झितव्यानाम्
सप्तमी
उज्झितव्ये
उज्झितव्ययोः
उज्झितव्येषु
 
एक
द्वि
बहु
प्रथमा
उज्झितव्यः
उज्झितव्यौ
उज्झितव्याः
सम्बोधन
उज्झितव्य
उज्झितव्यौ
उज्झितव्याः
द्वितीया
उज्झितव्यम्
उज्झितव्यौ
उज्झितव्यान्
तृतीया
उज्झितव्येन
उज्झितव्याभ्याम्
उज्झितव्यैः
चतुर्थी
उज्झितव्याय
उज्झितव्याभ्याम्
उज्झितव्येभ्यः
पञ्चमी
उज्झितव्यात् / उज्झितव्याद्
उज्झितव्याभ्याम्
उज्झितव्येभ्यः
षष्ठी
उज्झितव्यस्य
उज्झितव्ययोः
उज्झितव्यानाम्
सप्तमी
उज्झितव्ये
उज्झितव्ययोः
उज्झितव्येषु


अन्याः