उच्छ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्छ्यः
उच्छ्यौ
उच्छ्याः
सम्बोधन
उच्छ्य
उच्छ्यौ
उच्छ्याः
द्वितीया
उच्छ्यम्
उच्छ्यौ
उच्छ्यान्
तृतीया
उच्छ्येन
उच्छ्याभ्याम्
उच्छ्यैः
चतुर्थी
उच्छ्याय
उच्छ्याभ्याम्
उच्छ्येभ्यः
पञ्चमी
उच्छ्यात् / उच्छ्याद्
उच्छ्याभ्याम्
उच्छ्येभ्यः
षष्ठी
उच्छ्यस्य
उच्छ्ययोः
उच्छ्यानाम्
सप्तमी
उच्छ्ये
उच्छ्ययोः
उच्छ्येषु
 
एक
द्वि
बहु
प्रथमा
उच्छ्यः
उच्छ्यौ
उच्छ्याः
सम्बोधन
उच्छ्य
उच्छ्यौ
उच्छ्याः
द्वितीया
उच्छ्यम्
उच्छ्यौ
उच्छ्यान्
तृतीया
उच्छ्येन
उच्छ्याभ्याम्
उच्छ्यैः
चतुर्थी
उच्छ्याय
उच्छ्याभ्याम्
उच्छ्येभ्यः
पञ्चमी
उच्छ्यात् / उच्छ्याद्
उच्छ्याभ्याम्
उच्छ्येभ्यः
षष्ठी
उच्छ्यस्य
उच्छ्ययोः
उच्छ्यानाम्
सप्तमी
उच्छ्ये
उच्छ्ययोः
उच्छ्येषु


अन्याः