उच्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्चः
उच्चौ
उच्चाः
सम्बोधन
उच्च
उच्चौ
उच्चाः
द्वितीया
उच्चम्
उच्चौ
उच्चान्
तृतीया
उच्चेन
उच्चाभ्याम्
उच्चैः
चतुर्थी
उच्चाय
उच्चाभ्याम्
उच्चेभ्यः
पञ्चमी
उच्चात् / उच्चाद्
उच्चाभ्याम्
उच्चेभ्यः
षष्ठी
उच्चस्य
उच्चयोः
उच्चानाम्
सप्तमी
उच्चे
उच्चयोः
उच्चेषु
 
एक
द्वि
बहु
प्रथमा
उच्चः
उच्चौ
उच्चाः
सम्बोधन
उच्च
उच्चौ
उच्चाः
द्वितीया
उच्चम्
उच्चौ
उच्चान्
तृतीया
उच्चेन
उच्चाभ्याम्
उच्चैः
चतुर्थी
उच्चाय
उच्चाभ्याम्
उच्चेभ्यः
पञ्चमी
उच्चात् / उच्चाद्
उच्चाभ्याम्
उच्चेभ्यः
षष्ठी
उच्चस्य
उच्चयोः
उच्चानाम्
सप्तमी
उच्चे
उच्चयोः
उच्चेषु