उङ्ख्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उङ्ख्यः
उङ्ख्यौ
उङ्ख्याः
सम्बोधन
उङ्ख्य
उङ्ख्यौ
उङ्ख्याः
द्वितीया
उङ्ख्यम्
उङ्ख्यौ
उङ्ख्यान्
तृतीया
उङ्ख्येन
उङ्ख्याभ्याम्
उङ्ख्यैः
चतुर्थी
उङ्ख्याय
उङ्ख्याभ्याम्
उङ्ख्येभ्यः
पञ्चमी
उङ्ख्यात् / उङ्ख्याद्
उङ्ख्याभ्याम्
उङ्ख्येभ्यः
षष्ठी
उङ्ख्यस्य
उङ्ख्ययोः
उङ्ख्यानाम्
सप्तमी
उङ्ख्ये
उङ्ख्ययोः
उङ्ख्येषु
 
एक
द्वि
बहु
प्रथमा
उङ्ख्यः
उङ्ख्यौ
उङ्ख्याः
सम्बोधन
उङ्ख्य
उङ्ख्यौ
उङ्ख्याः
द्वितीया
उङ्ख्यम्
उङ्ख्यौ
उङ्ख्यान्
तृतीया
उङ्ख्येन
उङ्ख्याभ्याम्
उङ्ख्यैः
चतुर्थी
उङ्ख्याय
उङ्ख्याभ्याम्
उङ्ख्येभ्यः
पञ्चमी
उङ्ख्यात् / उङ्ख्याद्
उङ्ख्याभ्याम्
उङ्ख्येभ्यः
षष्ठी
उङ्ख्यस्य
उङ्ख्ययोः
उङ्ख्यानाम्
सप्तमी
उङ्ख्ये
उङ्ख्ययोः
उङ्ख्येषु


अन्याः