उक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षितव्यः
उक्षितव्यौ
उक्षितव्याः
सम्बोधन
उक्षितव्य
उक्षितव्यौ
उक्षितव्याः
द्वितीया
उक्षितव्यम्
उक्षितव्यौ
उक्षितव्यान्
तृतीया
उक्षितव्येन
उक्षितव्याभ्याम्
उक्षितव्यैः
चतुर्थी
उक्षितव्याय
उक्षितव्याभ्याम्
उक्षितव्येभ्यः
पञ्चमी
उक्षितव्यात् / उक्षितव्याद्
उक्षितव्याभ्याम्
उक्षितव्येभ्यः
षष्ठी
उक्षितव्यस्य
उक्षितव्ययोः
उक्षितव्यानाम्
सप्तमी
उक्षितव्ये
उक्षितव्ययोः
उक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
उक्षितव्यः
उक्षितव्यौ
उक्षितव्याः
सम्बोधन
उक्षितव्य
उक्षितव्यौ
उक्षितव्याः
द्वितीया
उक्षितव्यम्
उक्षितव्यौ
उक्षितव्यान्
तृतीया
उक्षितव्येन
उक्षितव्याभ्याम्
उक्षितव्यैः
चतुर्थी
उक्षितव्याय
उक्षितव्याभ्याम्
उक्षितव्येभ्यः
पञ्चमी
उक्षितव्यात् / उक्षितव्याद्
उक्षितव्याभ्याम्
उक्षितव्येभ्यः
षष्ठी
उक्षितव्यस्य
उक्षितव्ययोः
उक्षितव्यानाम्
सप्तमी
उक्षितव्ये
उक्षितव्ययोः
उक्षितव्येषु


अन्याः