ईहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईहकः
ईहकौ
ईहकाः
सम्बोधन
ईहक
ईहकौ
ईहकाः
द्वितीया
ईहकम्
ईहकौ
ईहकान्
तृतीया
ईहकेन
ईहकाभ्याम्
ईहकैः
चतुर्थी
ईहकाय
ईहकाभ्याम्
ईहकेभ्यः
पञ्चमी
ईहकात् / ईहकाद्
ईहकाभ्याम्
ईहकेभ्यः
षष्ठी
ईहकस्य
ईहकयोः
ईहकानाम्
सप्तमी
ईहके
ईहकयोः
ईहकेषु
 
एक
द्वि
बहु
प्रथमा
ईहकः
ईहकौ
ईहकाः
सम्बोधन
ईहक
ईहकौ
ईहकाः
द्वितीया
ईहकम्
ईहकौ
ईहकान्
तृतीया
ईहकेन
ईहकाभ्याम्
ईहकैः
चतुर्थी
ईहकाय
ईहकाभ्याम्
ईहकेभ्यः
पञ्चमी
ईहकात् / ईहकाद्
ईहकाभ्याम्
ईहकेभ्यः
षष्ठी
ईहकस्य
ईहकयोः
ईहकानाम्
सप्तमी
ईहके
ईहकयोः
ईहकेषु


अन्याः