ईषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईषितः
ईषितौ
ईषिताः
सम्बोधन
ईषित
ईषितौ
ईषिताः
द्वितीया
ईषितम्
ईषितौ
ईषितान्
तृतीया
ईषितेन
ईषिताभ्याम्
ईषितैः
चतुर्थी
ईषिताय
ईषिताभ्याम्
ईषितेभ्यः
पञ्चमी
ईषितात् / ईषिताद्
ईषिताभ्याम्
ईषितेभ्यः
षष्ठी
ईषितस्य
ईषितयोः
ईषितानाम्
सप्तमी
ईषिते
ईषितयोः
ईषितेषु
 
एक
द्वि
बहु
प्रथमा
ईषितः
ईषितौ
ईषिताः
सम्बोधन
ईषित
ईषितौ
ईषिताः
द्वितीया
ईषितम्
ईषितौ
ईषितान्
तृतीया
ईषितेन
ईषिताभ्याम्
ईषितैः
चतुर्थी
ईषिताय
ईषिताभ्याम्
ईषितेभ्यः
पञ्चमी
ईषितात् / ईषिताद्
ईषिताभ्याम्
ईषितेभ्यः
षष्ठी
ईषितस्य
ईषितयोः
ईषितानाम्
सप्तमी
ईषिते
ईषितयोः
ईषितेषु


अन्याः