ईषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईषितव्यः
ईषितव्यौ
ईषितव्याः
सम्बोधन
ईषितव्य
ईषितव्यौ
ईषितव्याः
द्वितीया
ईषितव्यम्
ईषितव्यौ
ईषितव्यान्
तृतीया
ईषितव्येन
ईषितव्याभ्याम्
ईषितव्यैः
चतुर्थी
ईषितव्याय
ईषितव्याभ्याम्
ईषितव्येभ्यः
पञ्चमी
ईषितव्यात् / ईषितव्याद्
ईषितव्याभ्याम्
ईषितव्येभ्यः
षष्ठी
ईषितव्यस्य
ईषितव्ययोः
ईषितव्यानाम्
सप्तमी
ईषितव्ये
ईषितव्ययोः
ईषितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईषितव्यः
ईषितव्यौ
ईषितव्याः
सम्बोधन
ईषितव्य
ईषितव्यौ
ईषितव्याः
द्वितीया
ईषितव्यम्
ईषितव्यौ
ईषितव्यान्
तृतीया
ईषितव्येन
ईषितव्याभ्याम्
ईषितव्यैः
चतुर्थी
ईषितव्याय
ईषितव्याभ्याम्
ईषितव्येभ्यः
पञ्चमी
ईषितव्यात् / ईषितव्याद्
ईषितव्याभ्याम्
ईषितव्येभ्यः
षष्ठी
ईषितव्यस्य
ईषितव्ययोः
ईषितव्यानाम्
सप्तमी
ईषितव्ये
ईषितव्ययोः
ईषितव्येषु


अन्याः