ईश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईश्यः
ईश्यौ
ईश्याः
सम्बोधन
ईश्य
ईश्यौ
ईश्याः
द्वितीया
ईश्यम्
ईश्यौ
ईश्यान्
तृतीया
ईश्येन
ईश्याभ्याम्
ईश्यैः
चतुर्थी
ईश्याय
ईश्याभ्याम्
ईश्येभ्यः
पञ्चमी
ईश्यात् / ईश्याद्
ईश्याभ्याम्
ईश्येभ्यः
षष्ठी
ईश्यस्य
ईश्ययोः
ईश्यानाम्
सप्तमी
ईश्ये
ईश्ययोः
ईश्येषु
 
एक
द्वि
बहु
प्रथमा
ईश्यः
ईश्यौ
ईश्याः
सम्बोधन
ईश्य
ईश्यौ
ईश्याः
द्वितीया
ईश्यम्
ईश्यौ
ईश्यान्
तृतीया
ईश्येन
ईश्याभ्याम्
ईश्यैः
चतुर्थी
ईश्याय
ईश्याभ्याम्
ईश्येभ्यः
पञ्चमी
ईश्यात् / ईश्याद्
ईश्याभ्याम्
ईश्येभ्यः
षष्ठी
ईश्यस्य
ईश्ययोः
ईश्यानाम्
सप्तमी
ईश्ये
ईश्ययोः
ईश्येषु


अन्याः