ईर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरः
ईरौ
ईराः
सम्बोधन
ईर
ईरौ
ईराः
द्वितीया
ईरम्
ईरौ
ईरान्
तृतीया
ईरेण
ईराभ्याम्
ईरैः
चतुर्थी
ईराय
ईराभ्याम्
ईरेभ्यः
पञ्चमी
ईरात् / ईराद्
ईराभ्याम्
ईरेभ्यः
षष्ठी
ईरस्य
ईरयोः
ईराणाम्
सप्तमी
ईरे
ईरयोः
ईरेषु
 
एक
द्वि
बहु
प्रथमा
ईरः
ईरौ
ईराः
सम्बोधन
ईर
ईरौ
ईराः
द्वितीया
ईरम्
ईरौ
ईरान्
तृतीया
ईरेण
ईराभ्याम्
ईरैः
चतुर्थी
ईराय
ईराभ्याम्
ईरेभ्यः
पञ्चमी
ईरात् / ईराद्
ईराभ्याम्
ईरेभ्यः
षष्ठी
ईरस्य
ईरयोः
ईराणाम्
सप्तमी
ईरे
ईरयोः
ईरेषु


अन्याः