ईर्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्ष्यः
ईर्ष्यौ
ईर्ष्याः
सम्बोधन
ईर्ष्य
ईर्ष्यौ
ईर्ष्याः
द्वितीया
ईर्ष्यम्
ईर्ष्यौ
ईर्ष्यान्
तृतीया
ईर्ष्येण
ईर्ष्याभ्याम्
ईर्ष्यैः
चतुर्थी
ईर्ष्याय
ईर्ष्याभ्याम्
ईर्ष्येभ्यः
पञ्चमी
ईर्ष्यात् / ईर्ष्याद्
ईर्ष्याभ्याम्
ईर्ष्येभ्यः
षष्ठी
ईर्ष्यस्य
ईर्ष्ययोः
ईर्ष्याणाम्
सप्तमी
ईर्ष्ये
ईर्ष्ययोः
ईर्ष्येषु
 
एक
द्वि
बहु
प्रथमा
ईर्ष्यः
ईर्ष्यौ
ईर्ष्याः
सम्बोधन
ईर्ष्य
ईर्ष्यौ
ईर्ष्याः
द्वितीया
ईर्ष्यम्
ईर्ष्यौ
ईर्ष्यान्
तृतीया
ईर्ष्येण
ईर्ष्याभ्याम्
ईर्ष्यैः
चतुर्थी
ईर्ष्याय
ईर्ष्याभ्याम्
ईर्ष्येभ्यः
पञ्चमी
ईर्ष्यात् / ईर्ष्याद्
ईर्ष्याभ्याम्
ईर्ष्येभ्यः
षष्ठी
ईर्ष्यस्य
ईर्ष्ययोः
ईर्ष्याणाम्
सप्तमी
ईर्ष्ये
ईर्ष्ययोः
ईर्ष्येषु


अन्याः