ईर्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षकः
ईर्षकौ
ईर्षकाः
सम्बोधन
ईर्षक
ईर्षकौ
ईर्षकाः
द्वितीया
ईर्षकम्
ईर्षकौ
ईर्षकान्
तृतीया
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
चतुर्थी
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
पञ्चमी
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
षष्ठी
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
सप्तमी
ईर्षके
ईर्षकयोः
ईर्षकेषु
 
एक
द्वि
बहु
प्रथमा
ईर्षकः
ईर्षकौ
ईर्षकाः
सम्बोधन
ईर्षक
ईर्षकौ
ईर्षकाः
द्वितीया
ईर्षकम्
ईर्षकौ
ईर्षकान्
तृतीया
ईर्षकेण
ईर्षकाभ्याम्
ईर्षकैः
चतुर्थी
ईर्षकाय
ईर्षकाभ्याम्
ईर्षकेभ्यः
पञ्चमी
ईर्षकात् / ईर्षकाद्
ईर्षकाभ्याम्
ईर्षकेभ्यः
षष्ठी
ईर्षकस्य
ईर्षकयोः
ईर्षकाणाम्
सप्तमी
ईर्षके
ईर्षकयोः
ईर्षकेषु


अन्याः