ईर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्यः
ईर्यौ
ईर्याः
सम्बोधन
ईर्य
ईर्यौ
ईर्याः
द्वितीया
ईर्यम्
ईर्यौ
ईर्यान्
तृतीया
ईर्येण
ईर्याभ्याम्
ईर्यैः
चतुर्थी
ईर्याय
ईर्याभ्याम्
ईर्येभ्यः
पञ्चमी
ईर्यात् / ईर्याद्
ईर्याभ्याम्
ईर्येभ्यः
षष्ठी
ईर्यस्य
ईर्ययोः
ईर्याणाम्
सप्तमी
ईर्ये
ईर्ययोः
ईर्येषु
 
एक
द्वि
बहु
प्रथमा
ईर्यः
ईर्यौ
ईर्याः
सम्बोधन
ईर्य
ईर्यौ
ईर्याः
द्वितीया
ईर्यम्
ईर्यौ
ईर्यान्
तृतीया
ईर्येण
ईर्याभ्याम्
ईर्यैः
चतुर्थी
ईर्याय
ईर्याभ्याम्
ईर्येभ्यः
पञ्चमी
ईर्यात् / ईर्याद्
ईर्याभ्याम्
ईर्येभ्यः
षष्ठी
ईर्यस्य
ईर्ययोः
ईर्याणाम्
सप्तमी
ईर्ये
ईर्ययोः
ईर्येषु


अन्याः