ईर्क्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्षः
ईर्क्षौ
ईर्क्षाः
सम्बोधन
ईर्क्ष
ईर्क्षौ
ईर्क्षाः
द्वितीया
ईर्क्षम्
ईर्क्षौ
ईर्क्षान्
तृतीया
ईर्क्षेण
ईर्क्षाभ्याम्
ईर्क्षैः
चतुर्थी
ईर्क्षाय
ईर्क्षाभ्याम्
ईर्क्षेभ्यः
पञ्चमी
ईर्क्षात् / ईर्क्षाद्
ईर्क्षाभ्याम्
ईर्क्षेभ्यः
षष्ठी
ईर्क्षस्य
ईर्क्षयोः
ईर्क्षाणाम्
सप्तमी
ईर्क्षे
ईर्क्षयोः
ईर्क्षेषु
 
एक
द्वि
बहु
प्रथमा
ईर्क्षः
ईर्क्षौ
ईर्क्षाः
सम्बोधन
ईर्क्ष
ईर्क्षौ
ईर्क्षाः
द्वितीया
ईर्क्षम्
ईर्क्षौ
ईर्क्षान्
तृतीया
ईर्क्षेण
ईर्क्षाभ्याम्
ईर्क्षैः
चतुर्थी
ईर्क्षाय
ईर्क्षाभ्याम्
ईर्क्षेभ्यः
पञ्चमी
ईर्क्षात् / ईर्क्षाद्
ईर्क्षाभ्याम्
ईर्क्षेभ्यः
षष्ठी
ईर्क्षस्य
ईर्क्षयोः
ईर्क्षाणाम्
सप्तमी
ईर्क्षे
ईर्क्षयोः
ईर्क्षेषु


अन्याः