ईरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरितव्यः
ईरितव्यौ
ईरितव्याः
सम्बोधन
ईरितव्य
ईरितव्यौ
ईरितव्याः
द्वितीया
ईरितव्यम्
ईरितव्यौ
ईरितव्यान्
तृतीया
ईरितव्येन
ईरितव्याभ्याम्
ईरितव्यैः
चतुर्थी
ईरितव्याय
ईरितव्याभ्याम्
ईरितव्येभ्यः
पञ्चमी
ईरितव्यात् / ईरितव्याद्
ईरितव्याभ्याम्
ईरितव्येभ्यः
षष्ठी
ईरितव्यस्य
ईरितव्ययोः
ईरितव्यानाम्
सप्तमी
ईरितव्ये
ईरितव्ययोः
ईरितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईरितव्यः
ईरितव्यौ
ईरितव्याः
सम्बोधन
ईरितव्य
ईरितव्यौ
ईरितव्याः
द्वितीया
ईरितव्यम्
ईरितव्यौ
ईरितव्यान्
तृतीया
ईरितव्येन
ईरितव्याभ्याम्
ईरितव्यैः
चतुर्थी
ईरितव्याय
ईरितव्याभ्याम्
ईरितव्येभ्यः
पञ्चमी
ईरितव्यात् / ईरितव्याद्
ईरितव्याभ्याम्
ईरितव्येभ्यः
षष्ठी
ईरितव्यस्य
ईरितव्ययोः
ईरितव्यानाम्
सप्तमी
ईरितव्ये
ईरितव्ययोः
ईरितव्येषु


अन्याः