ईराण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईराणः
ईराणौ
ईराणाः
सम्बोधन
ईराण
ईराणौ
ईराणाः
द्वितीया
ईराणम्
ईराणौ
ईराणान्
तृतीया
ईराणेन
ईराणाभ्याम्
ईराणैः
चतुर्थी
ईराणाय
ईराणाभ्याम्
ईराणेभ्यः
पञ्चमी
ईराणात् / ईराणाद्
ईराणाभ्याम्
ईराणेभ्यः
षष्ठी
ईराणस्य
ईराणयोः
ईराणानाम्
सप्तमी
ईराणे
ईराणयोः
ईराणेषु
 
एक
द्वि
बहु
प्रथमा
ईराणः
ईराणौ
ईराणाः
सम्बोधन
ईराण
ईराणौ
ईराणाः
द्वितीया
ईराणम्
ईराणौ
ईराणान्
तृतीया
ईराणेन
ईराणाभ्याम्
ईराणैः
चतुर्थी
ईराणाय
ईराणाभ्याम्
ईराणेभ्यः
पञ्चमी
ईराणात् / ईराणाद्
ईराणाभ्याम्
ईराणेभ्यः
षष्ठी
ईराणस्य
ईराणयोः
ईराणानाम्
सप्तमी
ईराणे
ईराणयोः
ईराणेषु


अन्याः