ईरयमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरयमाणः
ईरयमाणौ
ईरयमाणाः
सम्बोधन
ईरयमाण
ईरयमाणौ
ईरयमाणाः
द्वितीया
ईरयमाणम्
ईरयमाणौ
ईरयमाणान्
तृतीया
ईरयमाणेन
ईरयमाणाभ्याम्
ईरयमाणैः
चतुर्थी
ईरयमाणाय
ईरयमाणाभ्याम्
ईरयमाणेभ्यः
पञ्चमी
ईरयमाणात् / ईरयमाणाद्
ईरयमाणाभ्याम्
ईरयमाणेभ्यः
षष्ठी
ईरयमाणस्य
ईरयमाणयोः
ईरयमाणानाम्
सप्तमी
ईरयमाणे
ईरयमाणयोः
ईरयमाणेषु
 
एक
द्वि
बहु
प्रथमा
ईरयमाणः
ईरयमाणौ
ईरयमाणाः
सम्बोधन
ईरयमाण
ईरयमाणौ
ईरयमाणाः
द्वितीया
ईरयमाणम्
ईरयमाणौ
ईरयमाणान्
तृतीया
ईरयमाणेन
ईरयमाणाभ्याम्
ईरयमाणैः
चतुर्थी
ईरयमाणाय
ईरयमाणाभ्याम्
ईरयमाणेभ्यः
पञ्चमी
ईरयमाणात् / ईरयमाणाद्
ईरयमाणाभ्याम्
ईरयमाणेभ्यः
षष्ठी
ईरयमाणस्य
ईरयमाणयोः
ईरयमाणानाम्
सप्तमी
ईरयमाणे
ईरयमाणयोः
ईरयमाणेषु


अन्याः