ईदृश् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
सम्बोधन
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
द्वितीया
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
तृतीया
ईदृशा
ईदृग्भ्याम्
ईदृग्भिः
चतुर्थी
ईदृशे
ईदृग्भ्याम्
ईदृग्भ्यः
पञ्चमी
ईदृशः
ईदृग्भ्याम्
ईदृग्भ्यः
षष्ठी
ईदृशः
ईदृशोः
ईदृशाम्
सप्तमी
ईदृशि
ईदृशोः
ईदृक्षु
 
एक
द्वि
बहु
प्रथमा
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
सम्बोधन
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
द्वितीया
ईदृक् / ईदृग्
ईदृशी
ईदृंशि
तृतीया
ईदृशा
ईदृग्भ्याम्
ईदृग्भिः
चतुर्थी
ईदृशे
ईदृग्भ्याम्
ईदृग्भ्यः
पञ्चमी
ईदृशः
ईदृग्भ्याम्
ईदृग्भ्यः
षष्ठी
ईदृशः
ईदृशोः
ईदृशाम्
सप्तमी
ईदृशि
ईदृशोः
ईदृक्षु


अन्याः