ईञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईञ्ज्यः
ईञ्ज्यौ
ईञ्ज्याः
सम्बोधन
ईञ्ज्य
ईञ्ज्यौ
ईञ्ज्याः
द्वितीया
ईञ्ज्यम्
ईञ्ज्यौ
ईञ्ज्यान्
तृतीया
ईञ्ज्येन
ईञ्ज्याभ्याम्
ईञ्ज्यैः
चतुर्थी
ईञ्ज्याय
ईञ्ज्याभ्याम्
ईञ्ज्येभ्यः
पञ्चमी
ईञ्ज्यात् / ईञ्ज्याद्
ईञ्ज्याभ्याम्
ईञ्ज्येभ्यः
षष्ठी
ईञ्ज्यस्य
ईञ्ज्ययोः
ईञ्ज्यानाम्
सप्तमी
ईञ्ज्ये
ईञ्ज्ययोः
ईञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
ईञ्ज्यः
ईञ्ज्यौ
ईञ्ज्याः
सम्बोधन
ईञ्ज्य
ईञ्ज्यौ
ईञ्ज्याः
द्वितीया
ईञ्ज्यम्
ईञ्ज्यौ
ईञ्ज्यान्
तृतीया
ईञ्ज्येन
ईञ्ज्याभ्याम्
ईञ्ज्यैः
चतुर्थी
ईञ्ज्याय
ईञ्ज्याभ्याम्
ईञ्ज्येभ्यः
पञ्चमी
ईञ्ज्यात् / ईञ्ज्याद्
ईञ्ज्याभ्याम्
ईञ्ज्येभ्यः
षष्ठी
ईञ्ज्यस्य
ईञ्ज्ययोः
ईञ्ज्यानाम्
सप्तमी
ईञ्ज्ये
ईञ्ज्ययोः
ईञ्ज्येषु


अन्याः