ईञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईञ्जकः
ईञ्जकौ
ईञ्जकाः
सम्बोधन
ईञ्जक
ईञ्जकौ
ईञ्जकाः
द्वितीया
ईञ्जकम्
ईञ्जकौ
ईञ्जकान्
तृतीया
ईञ्जकेन
ईञ्जकाभ्याम्
ईञ्जकैः
चतुर्थी
ईञ्जकाय
ईञ्जकाभ्याम्
ईञ्जकेभ्यः
पञ्चमी
ईञ्जकात् / ईञ्जकाद्
ईञ्जकाभ्याम्
ईञ्जकेभ्यः
षष्ठी
ईञ्जकस्य
ईञ्जकयोः
ईञ्जकानाम्
सप्तमी
ईञ्जके
ईञ्जकयोः
ईञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
ईञ्जकः
ईञ्जकौ
ईञ्जकाः
सम्बोधन
ईञ्जक
ईञ्जकौ
ईञ्जकाः
द्वितीया
ईञ्जकम्
ईञ्जकौ
ईञ्जकान्
तृतीया
ईञ्जकेन
ईञ्जकाभ्याम्
ईञ्जकैः
चतुर्थी
ईञ्जकाय
ईञ्जकाभ्याम्
ईञ्जकेभ्यः
पञ्चमी
ईञ्जकात् / ईञ्जकाद्
ईञ्जकाभ्याम्
ईञ्जकेभ्यः
षष्ठी
ईञ्जकस्य
ईञ्जकयोः
ईञ्जकानाम्
सप्तमी
ईञ्जके
ईञ्जकयोः
ईञ्जकेषु


अन्याः