ईजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईजितः
ईजितौ
ईजिताः
सम्बोधन
ईजित
ईजितौ
ईजिताः
द्वितीया
ईजितम्
ईजितौ
ईजितान्
तृतीया
ईजितेन
ईजिताभ्याम्
ईजितैः
चतुर्थी
ईजिताय
ईजिताभ्याम्
ईजितेभ्यः
पञ्चमी
ईजितात् / ईजिताद्
ईजिताभ्याम्
ईजितेभ्यः
षष्ठी
ईजितस्य
ईजितयोः
ईजितानाम्
सप्तमी
ईजिते
ईजितयोः
ईजितेषु
 
एक
द्वि
बहु
प्रथमा
ईजितः
ईजितौ
ईजिताः
सम्बोधन
ईजित
ईजितौ
ईजिताः
द्वितीया
ईजितम्
ईजितौ
ईजितान्
तृतीया
ईजितेन
ईजिताभ्याम्
ईजितैः
चतुर्थी
ईजिताय
ईजिताभ्याम्
ईजितेभ्यः
पञ्चमी
ईजितात् / ईजिताद्
ईजिताभ्याम्
ईजितेभ्यः
षष्ठी
ईजितस्य
ईजितयोः
ईजितानाम्
सप्तमी
ईजिते
ईजितयोः
ईजितेषु


अन्याः