ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यते
ईङ्ख्येते
ईङ्ख्यन्ते
मध्यम
ईङ्ख्यसे
ईङ्ख्येथे
ईङ्ख्यध्वे
उत्तम
ईङ्ख्ये
ईङ्ख्यावहे
ईङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
ईङ्खाञ्चक्राते / ईङ्खांचक्राते / ईङ्खाम्बभूवाते / ईङ्खांबभूवाते / ईङ्खामासाते
ईङ्खाञ्चक्रिरे / ईङ्खांचक्रिरे / ईङ्खाम्बभूविरे / ईङ्खांबभूविरे / ईङ्खामासिरे
मध्यम
ईङ्खाञ्चकृषे / ईङ्खांचकृषे / ईङ्खाम्बभूविषे / ईङ्खांबभूविषे / ईङ्खामासिषे
ईङ्खाञ्चक्राथे / ईङ्खांचक्राथे / ईङ्खाम्बभूवाथे / ईङ्खांबभूवाथे / ईङ्खामासाथे
ईङ्खाञ्चकृढ्वे / ईङ्खांचकृढ्वे / ईङ्खाम्बभूविध्वे / ईङ्खांबभूविध्वे / ईङ्खाम्बभूविढ्वे / ईङ्खांबभूविढ्वे / ईङ्खामासिध्वे
उत्तम
ईङ्खाञ्चक्रे / ईङ्खांचक्रे / ईङ्खाम्बभूवे / ईङ्खांबभूवे / ईङ्खामाहे
ईङ्खाञ्चकृवहे / ईङ्खांचकृवहे / ईङ्खाम्बभूविवहे / ईङ्खांबभूविवहे / ईङ्खामासिवहे
ईङ्खाञ्चकृमहे / ईङ्खांचकृमहे / ईङ्खाम्बभूविमहे / ईङ्खांबभूविमहे / ईङ्खामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिता
ईङ्खितारौ
ईङ्खितारः
मध्यम
ईङ्खितासे
ईङ्खितासाथे
ईङ्खिताध्वे
उत्तम
ईङ्खिताहे
ईङ्खितास्वहे
ईङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिष्यते
ईङ्खिष्येते
ईङ्खिष्यन्ते
मध्यम
ईङ्खिष्यसे
ईङ्खिष्येथे
ईङ्खिष्यध्वे
उत्तम
ईङ्खिष्ये
ईङ्खिष्यावहे
ईङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यताम्
ईङ्ख्येताम्
ईङ्ख्यन्ताम्
मध्यम
ईङ्ख्यस्व
ईङ्ख्येथाम्
ईङ्ख्यध्वम्
उत्तम
ईङ्ख्यै
ईङ्ख्यावहै
ईङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्ख्यत
ऐङ्ख्येताम्
ऐङ्ख्यन्त
मध्यम
ऐङ्ख्यथाः
ऐङ्ख्येथाम्
ऐङ्ख्यध्वम्
उत्तम
ऐङ्ख्ये
ऐङ्ख्यावहि
ऐङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्येत
ईङ्ख्येयाताम्
ईङ्ख्येरन्
मध्यम
ईङ्ख्येथाः
ईङ्ख्येयाथाम्
ईङ्ख्येध्वम्
उत्तम
ईङ्ख्येय
ईङ्ख्येवहि
ईङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिषीष्ट
ईङ्खिषीयास्ताम्
ईङ्खिषीरन्
मध्यम
ईङ्खिषीष्ठाः
ईङ्खिषीयास्थाम्
ईङ्खिषीध्वम्
उत्तम
ईङ्खिषीय
ईङ्खिषीवहि
ईङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खि
ऐङ्खिषाताम्
ऐङ्खिषत
मध्यम
ऐङ्खिष्ठाः
ऐङ्खिषाथाम्
ऐङ्खिढ्वम्
उत्तम
ऐङ्खिषि
ऐङ्खिष्वहि
ऐङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खिष्यत
ऐङ्खिष्येताम्
ऐङ्खिष्यन्त
मध्यम
ऐङ्खिष्यथाः
ऐङ्खिष्येथाम्
ऐङ्खिष्यध्वम्
उत्तम
ऐङ्खिष्ये
ऐङ्खिष्यावहि
ऐङ्खिष्यामहि