ईङ्ख्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईङ्ख्यः
ईङ्ख्यौ
ईङ्ख्याः
सम्बोधन
ईङ्ख्य
ईङ्ख्यौ
ईङ्ख्याः
द्वितीया
ईङ्ख्यम्
ईङ्ख्यौ
ईङ्ख्यान्
तृतीया
ईङ्ख्येन
ईङ्ख्याभ्याम्
ईङ्ख्यैः
चतुर्थी
ईङ्ख्याय
ईङ्ख्याभ्याम्
ईङ्ख्येभ्यः
पञ्चमी
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्ख्याभ्याम्
ईङ्ख्येभ्यः
षष्ठी
ईङ्ख्यस्य
ईङ्ख्ययोः
ईङ्ख्यानाम्
सप्तमी
ईङ्ख्ये
ईङ्ख्ययोः
ईङ्ख्येषु
 
एक
द्वि
बहु
प्रथमा
ईङ्ख्यः
ईङ्ख्यौ
ईङ्ख्याः
सम्बोधन
ईङ्ख्य
ईङ्ख्यौ
ईङ्ख्याः
द्वितीया
ईङ्ख्यम्
ईङ्ख्यौ
ईङ्ख्यान्
तृतीया
ईङ्ख्येन
ईङ्ख्याभ्याम्
ईङ्ख्यैः
चतुर्थी
ईङ्ख्याय
ईङ्ख्याभ्याम्
ईङ्ख्येभ्यः
पञ्चमी
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्ख्याभ्याम्
ईङ्ख्येभ्यः
षष्ठी
ईङ्ख्यस्य
ईङ्ख्ययोः
ईङ्ख्यानाम्
सप्तमी
ईङ्ख्ये
ईङ्ख्ययोः
ईङ्ख्येषु


अन्याः