ईक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईक्षितव्यः
ईक्षितव्यौ
ईक्षितव्याः
सम्बोधन
ईक्षितव्य
ईक्षितव्यौ
ईक्षितव्याः
द्वितीया
ईक्षितव्यम्
ईक्षितव्यौ
ईक्षितव्यान्
तृतीया
ईक्षितव्येन
ईक्षितव्याभ्याम्
ईक्षितव्यैः
चतुर्थी
ईक्षितव्याय
ईक्षितव्याभ्याम्
ईक्षितव्येभ्यः
पञ्चमी
ईक्षितव्यात् / ईक्षितव्याद्
ईक्षितव्याभ्याम्
ईक्षितव्येभ्यः
षष्ठी
ईक्षितव्यस्य
ईक्षितव्ययोः
ईक्षितव्यानाम्
सप्तमी
ईक्षितव्ये
ईक्षितव्ययोः
ईक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईक्षितव्यः
ईक्षितव्यौ
ईक्षितव्याः
सम्बोधन
ईक्षितव्य
ईक्षितव्यौ
ईक्षितव्याः
द्वितीया
ईक्षितव्यम्
ईक्षितव्यौ
ईक्षितव्यान्
तृतीया
ईक्षितव्येन
ईक्षितव्याभ्याम्
ईक्षितव्यैः
चतुर्थी
ईक्षितव्याय
ईक्षितव्याभ्याम्
ईक्षितव्येभ्यः
पञ्चमी
ईक्षितव्यात् / ईक्षितव्याद्
ईक्षितव्याभ्याम्
ईक्षितव्येभ्यः
षष्ठी
ईक्षितव्यस्य
ईक्षितव्ययोः
ईक्षितव्यानाम्
सप्तमी
ईक्षितव्ये
ईक्षितव्ययोः
ईक्षितव्येषु


अन्याः