इष्वनीकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इष्वनीकीयः
इष्वनीकीयौ
इष्वनीकीयाः
सम्बोधन
इष्वनीकीय
इष्वनीकीयौ
इष्वनीकीयाः
द्वितीया
इष्वनीकीयम्
इष्वनीकीयौ
इष्वनीकीयान्
तृतीया
इष्वनीकीयेन
इष्वनीकीयाभ्याम्
इष्वनीकीयैः
चतुर्थी
इष्वनीकीयाय
इष्वनीकीयाभ्याम्
इष्वनीकीयेभ्यः
पञ्चमी
इष्वनीकीयात् / इष्वनीकीयाद्
इष्वनीकीयाभ्याम्
इष्वनीकीयेभ्यः
षष्ठी
इष्वनीकीयस्य
इष्वनीकीययोः
इष्वनीकीयानाम्
सप्तमी
इष्वनीकीये
इष्वनीकीययोः
इष्वनीकीयेषु
 
एक
द्वि
बहु
प्रथमा
इष्वनीकीयः
इष्वनीकीयौ
इष्वनीकीयाः
सम्बोधन
इष्वनीकीय
इष्वनीकीयौ
इष्वनीकीयाः
द्वितीया
इष्वनीकीयम्
इष्वनीकीयौ
इष्वनीकीयान्
तृतीया
इष्वनीकीयेन
इष्वनीकीयाभ्याम्
इष्वनीकीयैः
चतुर्थी
इष्वनीकीयाय
इष्वनीकीयाभ्याम्
इष्वनीकीयेभ्यः
पञ्चमी
इष्वनीकीयात् / इष्वनीकीयाद्
इष्वनीकीयाभ्याम्
इष्वनीकीयेभ्यः
षष्ठी
इष्वनीकीयस्य
इष्वनीकीययोः
इष्वनीकीयानाम्
सप्तमी
इष्वनीकीये
इष्वनीकीययोः
इष्वनीकीयेषु


अन्याः