इष्वग्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इष्वग्रीयः
इष्वग्रीयौ
इष्वग्रीयाः
सम्बोधन
इष्वग्रीय
इष्वग्रीयौ
इष्वग्रीयाः
द्वितीया
इष्वग्रीयम्
इष्वग्रीयौ
इष्वग्रीयान्
तृतीया
इष्वग्रीयेण
इष्वग्रीयाभ्याम्
इष्वग्रीयैः
चतुर्थी
इष्वग्रीयाय
इष्वग्रीयाभ्याम्
इष्वग्रीयेभ्यः
पञ्चमी
इष्वग्रीयात् / इष्वग्रीयाद्
इष्वग्रीयाभ्याम्
इष्वग्रीयेभ्यः
षष्ठी
इष्वग्रीयस्य
इष्वग्रीययोः
इष्वग्रीयाणाम्
सप्तमी
इष्वग्रीये
इष्वग्रीययोः
इष्वग्रीयेषु
 
एक
द्वि
बहु
प्रथमा
इष्वग्रीयः
इष्वग्रीयौ
इष्वग्रीयाः
सम्बोधन
इष्वग्रीय
इष्वग्रीयौ
इष्वग्रीयाः
द्वितीया
इष्वग्रीयम्
इष्वग्रीयौ
इष्वग्रीयान्
तृतीया
इष्वग्रीयेण
इष्वग्रीयाभ्याम्
इष्वग्रीयैः
चतुर्थी
इष्वग्रीयाय
इष्वग्रीयाभ्याम्
इष्वग्रीयेभ्यः
पञ्चमी
इष्वग्रीयात् / इष्वग्रीयाद्
इष्वग्रीयाभ्याम्
इष्वग्रीयेभ्यः
षष्ठी
इष्वग्रीयस्य
इष्वग्रीययोः
इष्वग्रीयाणाम्
सप्तमी
इष्वग्रीये
इष्वग्रीययोः
इष्वग्रीयेषु


अन्याः